Declension table of ?bhāravāhana

Deva

MasculineSingularDualPlural
Nominativebhāravāhanaḥ bhāravāhanau bhāravāhanāḥ
Vocativebhāravāhana bhāravāhanau bhāravāhanāḥ
Accusativebhāravāhanam bhāravāhanau bhāravāhanān
Instrumentalbhāravāhanena bhāravāhanābhyām bhāravāhanaiḥ bhāravāhanebhiḥ
Dativebhāravāhanāya bhāravāhanābhyām bhāravāhanebhyaḥ
Ablativebhāravāhanāt bhāravāhanābhyām bhāravāhanebhyaḥ
Genitivebhāravāhanasya bhāravāhanayoḥ bhāravāhanānām
Locativebhāravāhane bhāravāhanayoḥ bhāravāhaneṣu

Compound bhāravāhana -

Adverb -bhāravāhanam -bhāravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria