Declension table of ?bhāravāha

Deva

MasculineSingularDualPlural
Nominativebhāravāhaḥ bhāravāhau bhāravāhāḥ
Vocativebhāravāha bhāravāhau bhāravāhāḥ
Accusativebhāravāham bhāravāhau bhāravāhān
Instrumentalbhāravāheṇa bhāravāhābhyām bhāravāhaiḥ bhāravāhebhiḥ
Dativebhāravāhāya bhāravāhābhyām bhāravāhebhyaḥ
Ablativebhāravāhāt bhāravāhābhyām bhāravāhebhyaḥ
Genitivebhāravāhasya bhāravāhayoḥ bhāravāhāṇām
Locativebhāravāhe bhāravāhayoḥ bhāravāheṣu

Compound bhāravāha -

Adverb -bhāravāham -bhāravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria