Declension table of ?bhāravṛkṣa

Deva

MasculineSingularDualPlural
Nominativebhāravṛkṣaḥ bhāravṛkṣau bhāravṛkṣāḥ
Vocativebhāravṛkṣa bhāravṛkṣau bhāravṛkṣāḥ
Accusativebhāravṛkṣam bhāravṛkṣau bhāravṛkṣān
Instrumentalbhāravṛkṣeṇa bhāravṛkṣābhyām bhāravṛkṣaiḥ bhāravṛkṣebhiḥ
Dativebhāravṛkṣāya bhāravṛkṣābhyām bhāravṛkṣebhyaḥ
Ablativebhāravṛkṣāt bhāravṛkṣābhyām bhāravṛkṣebhyaḥ
Genitivebhāravṛkṣasya bhāravṛkṣayoḥ bhāravṛkṣāṇām
Locativebhāravṛkṣe bhāravṛkṣayoḥ bhāravṛkṣeṣu

Compound bhāravṛkṣa -

Adverb -bhāravṛkṣam -bhāravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria