Declension table of ?bhāratīśrīnṛsiṃha

Deva

MasculineSingularDualPlural
Nominativebhāratīśrīnṛsiṃhaḥ bhāratīśrīnṛsiṃhau bhāratīśrīnṛsiṃhāḥ
Vocativebhāratīśrīnṛsiṃha bhāratīśrīnṛsiṃhau bhāratīśrīnṛsiṃhāḥ
Accusativebhāratīśrīnṛsiṃham bhāratīśrīnṛsiṃhau bhāratīśrīnṛsiṃhān
Instrumentalbhāratīśrīnṛsiṃhena bhāratīśrīnṛsiṃhābhyām bhāratīśrīnṛsiṃhaiḥ bhāratīśrīnṛsiṃhebhiḥ
Dativebhāratīśrīnṛsiṃhāya bhāratīśrīnṛsiṃhābhyām bhāratīśrīnṛsiṃhebhyaḥ
Ablativebhāratīśrīnṛsiṃhāt bhāratīśrīnṛsiṃhābhyām bhāratīśrīnṛsiṃhebhyaḥ
Genitivebhāratīśrīnṛsiṃhasya bhāratīśrīnṛsiṃhayoḥ bhāratīśrīnṛsiṃhānām
Locativebhāratīśrīnṛsiṃhe bhāratīśrīnṛsiṃhayoḥ bhāratīśrīnṛsiṃheṣu

Compound bhāratīśrīnṛsiṃha -

Adverb -bhāratīśrīnṛsiṃham -bhāratīśrīnṛsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria