Declension table of bhāratīya

Deva

NeuterSingularDualPlural
Nominativebhāratīyam bhāratīye bhāratīyāni
Vocativebhāratīya bhāratīye bhāratīyāni
Accusativebhāratīyam bhāratīye bhāratīyāni
Instrumentalbhāratīyena bhāratīyābhyām bhāratīyaiḥ
Dativebhāratīyāya bhāratīyābhyām bhāratīyebhyaḥ
Ablativebhāratīyāt bhāratīyābhyām bhāratīyebhyaḥ
Genitivebhāratīyasya bhāratīyayoḥ bhāratīyānām
Locativebhāratīye bhāratīyayoḥ bhāratīyeṣu

Compound bhāratīya -

Adverb -bhāratīyam -bhāratīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria