Declension table of ?bhāratīvat

Deva

MasculineSingularDualPlural
Nominativebhāratīvān bhāratīvantau bhāratīvantaḥ
Vocativebhāratīvan bhāratīvantau bhāratīvantaḥ
Accusativebhāratīvantam bhāratīvantau bhāratīvataḥ
Instrumentalbhāratīvatā bhāratīvadbhyām bhāratīvadbhiḥ
Dativebhāratīvate bhāratīvadbhyām bhāratīvadbhyaḥ
Ablativebhāratīvataḥ bhāratīvadbhyām bhāratīvadbhyaḥ
Genitivebhāratīvataḥ bhāratīvatoḥ bhāratīvatām
Locativebhāratīvati bhāratīvatoḥ bhāratīvatsu

Compound bhāratīvat -

Adverb -bhāratīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria