Declension table of bhāratītīrtha

Deva

NeuterSingularDualPlural
Nominativebhāratītīrtham bhāratītīrthe bhāratītīrthāni
Vocativebhāratītīrtha bhāratītīrthe bhāratītīrthāni
Accusativebhāratītīrtham bhāratītīrthe bhāratītīrthāni
Instrumentalbhāratītīrthena bhāratītīrthābhyām bhāratītīrthaiḥ
Dativebhāratītīrthāya bhāratītīrthābhyām bhāratītīrthebhyaḥ
Ablativebhāratītīrthāt bhāratītīrthābhyām bhāratītīrthebhyaḥ
Genitivebhāratītīrthasya bhāratītīrthayoḥ bhāratītīrthānām
Locativebhāratītīrthe bhāratītīrthayoḥ bhāratītīrtheṣu

Compound bhāratītīrtha -

Adverb -bhāratītīrtham -bhāratītīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria