Declension table of bhāratītīrtha

Deva

MasculineSingularDualPlural
Nominativebhāratītīrthaḥ bhāratītīrthau bhāratītīrthāḥ
Vocativebhāratītīrtha bhāratītīrthau bhāratītīrthāḥ
Accusativebhāratītīrtham bhāratītīrthau bhāratītīrthān
Instrumentalbhāratītīrthena bhāratītīrthābhyām bhāratītīrthaiḥ bhāratītīrthebhiḥ
Dativebhāratītīrthāya bhāratītīrthābhyām bhāratītīrthebhyaḥ
Ablativebhāratītīrthāt bhāratītīrthābhyām bhāratītīrthebhyaḥ
Genitivebhāratītīrthasya bhāratītīrthayoḥ bhāratītīrthānām
Locativebhāratītīrthe bhāratītīrthayoḥ bhāratītīrtheṣu

Compound bhāratītīrtha -

Adverb -bhāratītīrtham -bhāratītīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria