Declension table of ?bhāratīkavi

Deva

MasculineSingularDualPlural
Nominativebhāratīkaviḥ bhāratīkavī bhāratīkavayaḥ
Vocativebhāratīkave bhāratīkavī bhāratīkavayaḥ
Accusativebhāratīkavim bhāratīkavī bhāratīkavīn
Instrumentalbhāratīkavinā bhāratīkavibhyām bhāratīkavibhiḥ
Dativebhāratīkavaye bhāratīkavibhyām bhāratīkavibhyaḥ
Ablativebhāratīkaveḥ bhāratīkavibhyām bhāratīkavibhyaḥ
Genitivebhāratīkaveḥ bhāratīkavyoḥ bhāratīkavīnām
Locativebhāratīkavau bhāratīkavyoḥ bhāratīkaviṣu

Compound bhāratīkavi -

Adverb -bhāratīkavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria