Declension table of ?bhāratīkṛṣṇācārya

Deva

MasculineSingularDualPlural
Nominativebhāratīkṛṣṇācāryaḥ bhāratīkṛṣṇācāryau bhāratīkṛṣṇācāryāḥ
Vocativebhāratīkṛṣṇācārya bhāratīkṛṣṇācāryau bhāratīkṛṣṇācāryāḥ
Accusativebhāratīkṛṣṇācāryam bhāratīkṛṣṇācāryau bhāratīkṛṣṇācāryān
Instrumentalbhāratīkṛṣṇācāryeṇa bhāratīkṛṣṇācāryābhyām bhāratīkṛṣṇācāryaiḥ bhāratīkṛṣṇācāryebhiḥ
Dativebhāratīkṛṣṇācāryāya bhāratīkṛṣṇācāryābhyām bhāratīkṛṣṇācāryebhyaḥ
Ablativebhāratīkṛṣṇācāryāt bhāratīkṛṣṇācāryābhyām bhāratīkṛṣṇācāryebhyaḥ
Genitivebhāratīkṛṣṇācāryasya bhāratīkṛṣṇācāryayoḥ bhāratīkṛṣṇācāryāṇām
Locativebhāratīkṛṣṇācārye bhāratīkṛṣṇācāryayoḥ bhāratīkṛṣṇācāryeṣu

Compound bhāratīkṛṣṇācārya -

Adverb -bhāratīkṛṣṇācāryam -bhāratīkṛṣṇācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria