Declension table of ?bhāratīcandra

Deva

MasculineSingularDualPlural
Nominativebhāratīcandraḥ bhāratīcandrau bhāratīcandrāḥ
Vocativebhāratīcandra bhāratīcandrau bhāratīcandrāḥ
Accusativebhāratīcandram bhāratīcandrau bhāratīcandrān
Instrumentalbhāratīcandreṇa bhāratīcandrābhyām bhāratīcandraiḥ bhāratīcandrebhiḥ
Dativebhāratīcandrāya bhāratīcandrābhyām bhāratīcandrebhyaḥ
Ablativebhāratīcandrāt bhāratīcandrābhyām bhāratīcandrebhyaḥ
Genitivebhāratīcandrasya bhāratīcandrayoḥ bhāratīcandrāṇām
Locativebhāratīcandre bhāratīcandrayoḥ bhāratīcandreṣu

Compound bhāratīcandra -

Adverb -bhāratīcandram -bhāratīcandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria