Declension table of bhāratī

Deva

FeminineSingularDualPlural
Nominativebhāratī bhāratyau bhāratyaḥ
Vocativebhārati bhāratyau bhāratyaḥ
Accusativebhāratīm bhāratyau bhāratīḥ
Instrumentalbhāratyā bhāratībhyām bhāratībhiḥ
Dativebhāratyai bhāratībhyām bhāratībhyaḥ
Ablativebhāratyāḥ bhāratībhyām bhāratībhyaḥ
Genitivebhāratyāḥ bhāratyoḥ bhāratīnām
Locativebhāratyām bhāratyoḥ bhāratīṣu

Compound bhārati - bhāratī -

Adverb -bhārati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria