Declension table of ?bhāratavyākhyā

Deva

FeminineSingularDualPlural
Nominativebhāratavyākhyā bhāratavyākhye bhāratavyākhyāḥ
Vocativebhāratavyākhye bhāratavyākhye bhāratavyākhyāḥ
Accusativebhāratavyākhyām bhāratavyākhye bhāratavyākhyāḥ
Instrumentalbhāratavyākhyayā bhāratavyākhyābhyām bhāratavyākhyābhiḥ
Dativebhāratavyākhyāyai bhāratavyākhyābhyām bhāratavyākhyābhyaḥ
Ablativebhāratavyākhyāyāḥ bhāratavyākhyābhyām bhāratavyākhyābhyaḥ
Genitivebhāratavyākhyāyāḥ bhāratavyākhyayoḥ bhāratavyākhyānām
Locativebhāratavyākhyāyām bhāratavyākhyayoḥ bhāratavyākhyāsu

Adverb -bhāratavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria