Declension table of bhāratavarṣa

Deva

NeuterSingularDualPlural
Nominativebhāratavarṣam bhāratavarṣe bhāratavarṣāṇi
Vocativebhāratavarṣa bhāratavarṣe bhāratavarṣāṇi
Accusativebhāratavarṣam bhāratavarṣe bhāratavarṣāṇi
Instrumentalbhāratavarṣeṇa bhāratavarṣābhyām bhāratavarṣaiḥ
Dativebhāratavarṣāya bhāratavarṣābhyām bhāratavarṣebhyaḥ
Ablativebhāratavarṣāt bhāratavarṣābhyām bhāratavarṣebhyaḥ
Genitivebhāratavarṣasya bhāratavarṣayoḥ bhāratavarṣāṇām
Locativebhāratavarṣe bhāratavarṣayoḥ bhāratavarṣeṣu

Compound bhāratavarṣa -

Adverb -bhāratavarṣam -bhāratavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria