Declension table of ?bhāratatātparyanirṇaya

Deva

MasculineSingularDualPlural
Nominativebhāratatātparyanirṇayaḥ bhāratatātparyanirṇayau bhāratatātparyanirṇayāḥ
Vocativebhāratatātparyanirṇaya bhāratatātparyanirṇayau bhāratatātparyanirṇayāḥ
Accusativebhāratatātparyanirṇayam bhāratatātparyanirṇayau bhāratatātparyanirṇayān
Instrumentalbhāratatātparyanirṇayena bhāratatātparyanirṇayābhyām bhāratatātparyanirṇayaiḥ bhāratatātparyanirṇayebhiḥ
Dativebhāratatātparyanirṇayāya bhāratatātparyanirṇayābhyām bhāratatātparyanirṇayebhyaḥ
Ablativebhāratatātparyanirṇayāt bhāratatātparyanirṇayābhyām bhāratatātparyanirṇayebhyaḥ
Genitivebhāratatātparyanirṇayasya bhāratatātparyanirṇayayoḥ bhāratatātparyanirṇayānām
Locativebhāratatātparyanirṇaye bhāratatātparyanirṇayayoḥ bhāratatātparyanirṇayeṣu

Compound bhāratatātparyanirṇaya -

Adverb -bhāratatātparyanirṇayam -bhāratatātparyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria