Declension table of ?bhāratamañjarī

Deva

FeminineSingularDualPlural
Nominativebhāratamañjarī bhāratamañjaryau bhāratamañjaryaḥ
Vocativebhāratamañjari bhāratamañjaryau bhāratamañjaryaḥ
Accusativebhāratamañjarīm bhāratamañjaryau bhāratamañjarīḥ
Instrumentalbhāratamañjaryā bhāratamañjarībhyām bhāratamañjarībhiḥ
Dativebhāratamañjaryai bhāratamañjarībhyām bhāratamañjarībhyaḥ
Ablativebhāratamañjaryāḥ bhāratamañjarībhyām bhāratamañjarībhyaḥ
Genitivebhāratamañjaryāḥ bhāratamañjaryoḥ bhāratamañjarīṇām
Locativebhāratamañjaryām bhāratamañjaryoḥ bhāratamañjarīṣu

Compound bhāratamañjari - bhāratamañjarī -

Adverb -bhāratamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria