Declension table of ?bhāratakarṇa

Deva

MasculineSingularDualPlural
Nominativebhāratakarṇaḥ bhāratakarṇau bhāratakarṇāḥ
Vocativebhāratakarṇa bhāratakarṇau bhāratakarṇāḥ
Accusativebhāratakarṇam bhāratakarṇau bhāratakarṇān
Instrumentalbhāratakarṇena bhāratakarṇābhyām bhāratakarṇaiḥ bhāratakarṇebhiḥ
Dativebhāratakarṇāya bhāratakarṇābhyām bhāratakarṇebhyaḥ
Ablativebhāratakarṇāt bhāratakarṇābhyām bhāratakarṇebhyaḥ
Genitivebhāratakarṇasya bhāratakarṇayoḥ bhāratakarṇānām
Locativebhāratakarṇe bhāratakarṇayoḥ bhāratakarṇeṣu

Compound bhāratakarṇa -

Adverb -bhāratakarṇam -bhāratakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria