Declension table of ?bhāratārthadīpikā

Deva

FeminineSingularDualPlural
Nominativebhāratārthadīpikā bhāratārthadīpike bhāratārthadīpikāḥ
Vocativebhāratārthadīpike bhāratārthadīpike bhāratārthadīpikāḥ
Accusativebhāratārthadīpikām bhāratārthadīpike bhāratārthadīpikāḥ
Instrumentalbhāratārthadīpikayā bhāratārthadīpikābhyām bhāratārthadīpikābhiḥ
Dativebhāratārthadīpikāyai bhāratārthadīpikābhyām bhāratārthadīpikābhyaḥ
Ablativebhāratārthadīpikāyāḥ bhāratārthadīpikābhyām bhāratārthadīpikābhyaḥ
Genitivebhāratārthadīpikāyāḥ bhāratārthadīpikayoḥ bhāratārthadīpikānām
Locativebhāratārthadīpikāyām bhāratārthadīpikayoḥ bhāratārthadīpikāsu

Adverb -bhāratārthadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria