Declension table of ?bhāratācārya

Deva

MasculineSingularDualPlural
Nominativebhāratācāryaḥ bhāratācāryau bhāratācāryāḥ
Vocativebhāratācārya bhāratācāryau bhāratācāryāḥ
Accusativebhāratācāryam bhāratācāryau bhāratācāryān
Instrumentalbhāratācāryeṇa bhāratācāryābhyām bhāratācāryaiḥ bhāratācāryebhiḥ
Dativebhāratācāryāya bhāratācāryābhyām bhāratācāryebhyaḥ
Ablativebhāratācāryāt bhāratācāryābhyām bhāratācāryebhyaḥ
Genitivebhāratācāryasya bhāratācāryayoḥ bhāratācāryāṇām
Locativebhāratācārye bhāratācāryayoḥ bhāratācāryeṣu

Compound bhāratācārya -

Adverb -bhāratācāryam -bhāratācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria