Declension table of ?bhārasaha

Deva

NeuterSingularDualPlural
Nominativebhārasaham bhārasahe bhārasahāni
Vocativebhārasaha bhārasahe bhārasahāni
Accusativebhārasaham bhārasahe bhārasahāni
Instrumentalbhārasahena bhārasahābhyām bhārasahaiḥ
Dativebhārasahāya bhārasahābhyām bhārasahebhyaḥ
Ablativebhārasahāt bhārasahābhyām bhārasahebhyaḥ
Genitivebhārasahasya bhārasahayoḥ bhārasahānām
Locativebhārasahe bhārasahayoḥ bhārasaheṣu

Compound bhārasaha -

Adverb -bhārasaham -bhārasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria