Declension table of ?bhārasādhanā

Deva

FeminineSingularDualPlural
Nominativebhārasādhanā bhārasādhane bhārasādhanāḥ
Vocativebhārasādhane bhārasādhane bhārasādhanāḥ
Accusativebhārasādhanām bhārasādhane bhārasādhanāḥ
Instrumentalbhārasādhanayā bhārasādhanābhyām bhārasādhanābhiḥ
Dativebhārasādhanāyai bhārasādhanābhyām bhārasādhanābhyaḥ
Ablativebhārasādhanāyāḥ bhārasādhanābhyām bhārasādhanābhyaḥ
Genitivebhārasādhanāyāḥ bhārasādhanayoḥ bhārasādhanānām
Locativebhārasādhanāyām bhārasādhanayoḥ bhārasādhanāsu

Adverb -bhārasādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria