Declension table of ?bhārasādhana

Deva

NeuterSingularDualPlural
Nominativebhārasādhanam bhārasādhane bhārasādhanāni
Vocativebhārasādhana bhārasādhane bhārasādhanāni
Accusativebhārasādhanam bhārasādhane bhārasādhanāni
Instrumentalbhārasādhanena bhārasādhanābhyām bhārasādhanaiḥ
Dativebhārasādhanāya bhārasādhanābhyām bhārasādhanebhyaḥ
Ablativebhārasādhanāt bhārasādhanābhyām bhārasādhanebhyaḥ
Genitivebhārasādhanasya bhārasādhanayoḥ bhārasādhanānām
Locativebhārasādhane bhārasādhanayoḥ bhārasādhaneṣu

Compound bhārasādhana -

Adverb -bhārasādhanam -bhārasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria