Declension table of ?bhārasādhana

Deva

MasculineSingularDualPlural
Nominativebhārasādhanaḥ bhārasādhanau bhārasādhanāḥ
Vocativebhārasādhana bhārasādhanau bhārasādhanāḥ
Accusativebhārasādhanam bhārasādhanau bhārasādhanān
Instrumentalbhārasādhanena bhārasādhanābhyām bhārasādhanaiḥ bhārasādhanebhiḥ
Dativebhārasādhanāya bhārasādhanābhyām bhārasādhanebhyaḥ
Ablativebhārasādhanāt bhārasādhanābhyām bhārasādhanebhyaḥ
Genitivebhārasādhanasya bhārasādhanayoḥ bhārasādhanānām
Locativebhārasādhane bhārasādhanayoḥ bhārasādhaneṣu

Compound bhārasādhana -

Adverb -bhārasādhanam -bhārasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria