Declension table of ?bhārajīvin

Deva

MasculineSingularDualPlural
Nominativebhārajīvī bhārajīvinau bhārajīvinaḥ
Vocativebhārajīvin bhārajīvinau bhārajīvinaḥ
Accusativebhārajīvinam bhārajīvinau bhārajīvinaḥ
Instrumentalbhārajīvinā bhārajīvibhyām bhārajīvibhiḥ
Dativebhārajīvine bhārajīvibhyām bhārajīvibhyaḥ
Ablativebhārajīvinaḥ bhārajīvibhyām bhārajīvibhyaḥ
Genitivebhārajīvinaḥ bhārajīvinoḥ bhārajīvinām
Locativebhārajīvini bhārajīvinoḥ bhārajīviṣu

Compound bhārajīvi -

Adverb -bhārajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria