Declension table of ?bhārahāriṇī

Deva

FeminineSingularDualPlural
Nominativebhārahāriṇī bhārahāriṇyau bhārahāriṇyaḥ
Vocativebhārahāriṇi bhārahāriṇyau bhārahāriṇyaḥ
Accusativebhārahāriṇīm bhārahāriṇyau bhārahāriṇīḥ
Instrumentalbhārahāriṇyā bhārahāriṇībhyām bhārahāriṇībhiḥ
Dativebhārahāriṇyai bhārahāriṇībhyām bhārahāriṇībhyaḥ
Ablativebhārahāriṇyāḥ bhārahāriṇībhyām bhārahāriṇībhyaḥ
Genitivebhārahāriṇyāḥ bhārahāriṇyoḥ bhārahāriṇīnām
Locativebhārahāriṇyām bhārahāriṇyoḥ bhārahāriṇīṣu

Compound bhārahāriṇi - bhārahāriṇī -

Adverb -bhārahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria