Declension table of ?bhāraṅgika

Deva

NeuterSingularDualPlural
Nominativebhāraṅgikam bhāraṅgike bhāraṅgikāṇi
Vocativebhāraṅgika bhāraṅgike bhāraṅgikāṇi
Accusativebhāraṅgikam bhāraṅgike bhāraṅgikāṇi
Instrumentalbhāraṅgikeṇa bhāraṅgikābhyām bhāraṅgikaiḥ
Dativebhāraṅgikāya bhāraṅgikābhyām bhāraṅgikebhyaḥ
Ablativebhāraṅgikāt bhāraṅgikābhyām bhāraṅgikebhyaḥ
Genitivebhāraṅgikasya bhāraṅgikayoḥ bhāraṅgikāṇām
Locativebhāraṅgike bhāraṅgikayoḥ bhāraṅgikeṣu

Compound bhāraṅgika -

Adverb -bhāraṅgikam -bhāraṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria