Declension table of ?bhāraṅgī

Deva

FeminineSingularDualPlural
Nominativebhāraṅgī bhāraṅgyau bhāraṅgyaḥ
Vocativebhāraṅgi bhāraṅgyau bhāraṅgyaḥ
Accusativebhāraṅgīm bhāraṅgyau bhāraṅgīḥ
Instrumentalbhāraṅgyā bhāraṅgībhyām bhāraṅgībhiḥ
Dativebhāraṅgyai bhāraṅgībhyām bhāraṅgībhyaḥ
Ablativebhāraṅgyāḥ bhāraṅgībhyām bhāraṅgībhyaḥ
Genitivebhāraṅgyāḥ bhāraṅgyoḥ bhāraṅgīṇām
Locativebhāraṅgyām bhāraṅgyoḥ bhāraṅgīṣu

Compound bhāraṅgi - bhāraṅgī -

Adverb -bhāraṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria