Declension table of ?bhāradvājīyā

Deva

FeminineSingularDualPlural
Nominativebhāradvājīyā bhāradvājīye bhāradvājīyāḥ
Vocativebhāradvājīye bhāradvājīye bhāradvājīyāḥ
Accusativebhāradvājīyām bhāradvājīye bhāradvājīyāḥ
Instrumentalbhāradvājīyayā bhāradvājīyābhyām bhāradvājīyābhiḥ
Dativebhāradvājīyāyai bhāradvājīyābhyām bhāradvājīyābhyaḥ
Ablativebhāradvājīyāyāḥ bhāradvājīyābhyām bhāradvājīyābhyaḥ
Genitivebhāradvājīyāyāḥ bhāradvājīyayoḥ bhāradvājīyānām
Locativebhāradvājīyāyām bhāradvājīyayoḥ bhāradvājīyāsu

Adverb -bhāradvājīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria