Declension table of ?bhāradvājīya

Deva

MasculineSingularDualPlural
Nominativebhāradvājīyaḥ bhāradvājīyau bhāradvājīyāḥ
Vocativebhāradvājīya bhāradvājīyau bhāradvājīyāḥ
Accusativebhāradvājīyam bhāradvājīyau bhāradvājīyān
Instrumentalbhāradvājīyena bhāradvājīyābhyām bhāradvājīyaiḥ bhāradvājīyebhiḥ
Dativebhāradvājīyāya bhāradvājīyābhyām bhāradvājīyebhyaḥ
Ablativebhāradvājīyāt bhāradvājīyābhyām bhāradvājīyebhyaḥ
Genitivebhāradvājīyasya bhāradvājīyayoḥ bhāradvājīyānām
Locativebhāradvājīye bhāradvājīyayoḥ bhāradvājīyeṣu

Compound bhāradvājīya -

Adverb -bhāradvājīyam -bhāradvājīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria