Declension table of ?bhāradvājasaṃhitā

Deva

FeminineSingularDualPlural
Nominativebhāradvājasaṃhitā bhāradvājasaṃhite bhāradvājasaṃhitāḥ
Vocativebhāradvājasaṃhite bhāradvājasaṃhite bhāradvājasaṃhitāḥ
Accusativebhāradvājasaṃhitām bhāradvājasaṃhite bhāradvājasaṃhitāḥ
Instrumentalbhāradvājasaṃhitayā bhāradvājasaṃhitābhyām bhāradvājasaṃhitābhiḥ
Dativebhāradvājasaṃhitāyai bhāradvājasaṃhitābhyām bhāradvājasaṃhitābhyaḥ
Ablativebhāradvājasaṃhitāyāḥ bhāradvājasaṃhitābhyām bhāradvājasaṃhitābhyaḥ
Genitivebhāradvājasaṃhitāyāḥ bhāradvājasaṃhitayoḥ bhāradvājasaṃhitānām
Locativebhāradvājasaṃhitāyām bhāradvājasaṃhitayoḥ bhāradvājasaṃhitāsu

Adverb -bhāradvājasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria