Declension table of ?bhāradvājaprayoga

Deva

MasculineSingularDualPlural
Nominativebhāradvājaprayogaḥ bhāradvājaprayogau bhāradvājaprayogāḥ
Vocativebhāradvājaprayoga bhāradvājaprayogau bhāradvājaprayogāḥ
Accusativebhāradvājaprayogam bhāradvājaprayogau bhāradvājaprayogān
Instrumentalbhāradvājaprayogeṇa bhāradvājaprayogābhyām bhāradvājaprayogaiḥ bhāradvājaprayogebhiḥ
Dativebhāradvājaprayogāya bhāradvājaprayogābhyām bhāradvājaprayogebhyaḥ
Ablativebhāradvājaprayogāt bhāradvājaprayogābhyām bhāradvājaprayogebhyaḥ
Genitivebhāradvājaprayogasya bhāradvājaprayogayoḥ bhāradvājaprayogāṇām
Locativebhāradvājaprayoge bhāradvājaprayogayoḥ bhāradvājaprayogeṣu

Compound bhāradvājaprayoga -

Adverb -bhāradvājaprayogam -bhāradvājaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria