Declension table of ?bhāradvājakī

Deva

FeminineSingularDualPlural
Nominativebhāradvājakī bhāradvājakyau bhāradvājakyaḥ
Vocativebhāradvājaki bhāradvājakyau bhāradvājakyaḥ
Accusativebhāradvājakīm bhāradvājakyau bhāradvājakīḥ
Instrumentalbhāradvājakyā bhāradvājakībhyām bhāradvājakībhiḥ
Dativebhāradvājakyai bhāradvājakībhyām bhāradvājakībhyaḥ
Ablativebhāradvājakyāḥ bhāradvājakībhyām bhāradvājakībhyaḥ
Genitivebhāradvājakyāḥ bhāradvājakyoḥ bhāradvājakīnām
Locativebhāradvājakyām bhāradvājakyoḥ bhāradvājakīṣu

Compound bhāradvājaki - bhāradvājakī -

Adverb -bhāradvājaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria