Declension table of ?bhāradvājaka

Deva

MasculineSingularDualPlural
Nominativebhāradvājakaḥ bhāradvājakau bhāradvājakāḥ
Vocativebhāradvājaka bhāradvājakau bhāradvājakāḥ
Accusativebhāradvājakam bhāradvājakau bhāradvājakān
Instrumentalbhāradvājakena bhāradvājakābhyām bhāradvājakaiḥ bhāradvājakebhiḥ
Dativebhāradvājakāya bhāradvājakābhyām bhāradvājakebhyaḥ
Ablativebhāradvājakāt bhāradvājakābhyām bhāradvājakebhyaḥ
Genitivebhāradvājakasya bhāradvājakayoḥ bhāradvājakānām
Locativebhāradvājake bhāradvājakayoḥ bhāradvājakeṣu

Compound bhāradvājaka -

Adverb -bhāradvājakam -bhāradvājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria