Declension table of ?bhāradvājāgnisandhānādismārtaprayoga

Deva

MasculineSingularDualPlural
Nominativebhāradvājāgnisandhānādismārtaprayogaḥ bhāradvājāgnisandhānādismārtaprayogau bhāradvājāgnisandhānādismārtaprayogāḥ
Vocativebhāradvājāgnisandhānādismārtaprayoga bhāradvājāgnisandhānādismārtaprayogau bhāradvājāgnisandhānādismārtaprayogāḥ
Accusativebhāradvājāgnisandhānādismārtaprayogam bhāradvājāgnisandhānādismārtaprayogau bhāradvājāgnisandhānādismārtaprayogān
Instrumentalbhāradvājāgnisandhānādismārtaprayogeṇa bhāradvājāgnisandhānādismārtaprayogābhyām bhāradvājāgnisandhānādismārtaprayogaiḥ bhāradvājāgnisandhānādismārtaprayogebhiḥ
Dativebhāradvājāgnisandhānādismārtaprayogāya bhāradvājāgnisandhānādismārtaprayogābhyām bhāradvājāgnisandhānādismārtaprayogebhyaḥ
Ablativebhāradvājāgnisandhānādismārtaprayogāt bhāradvājāgnisandhānādismārtaprayogābhyām bhāradvājāgnisandhānādismārtaprayogebhyaḥ
Genitivebhāradvājāgnisandhānādismārtaprayogasya bhāradvājāgnisandhānādismārtaprayogayoḥ bhāradvājāgnisandhānādismārtaprayogāṇām
Locativebhāradvājāgnisandhānādismārtaprayoge bhāradvājāgnisandhānādismārtaprayogayoḥ bhāradvājāgnisandhānādismārtaprayogeṣu

Compound bhāradvājāgnisandhānādismārtaprayoga -

Adverb -bhāradvājāgnisandhānādismārtaprayogam -bhāradvājāgnisandhānādismārtaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria