Declension table of bhāradvāja

Deva

MasculineSingularDualPlural
Nominativebhāradvājaḥ bhāradvājau bhāradvājāḥ
Vocativebhāradvāja bhāradvājau bhāradvājāḥ
Accusativebhāradvājam bhāradvājau bhāradvājān
Instrumentalbhāradvājena bhāradvājābhyām bhāradvājaiḥ bhāradvājebhiḥ
Dativebhāradvājāya bhāradvājābhyām bhāradvājebhyaḥ
Ablativebhāradvājāt bhāradvājābhyām bhāradvājebhyaḥ
Genitivebhāradvājasya bhāradvājayoḥ bhāradvājānām
Locativebhāradvāje bhāradvājayoḥ bhāradvājeṣu

Compound bhāradvāja -

Adverb -bhāradvājam -bhāradvājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria