Declension table of ?bhārabhūtitīrtha

Deva

NeuterSingularDualPlural
Nominativebhārabhūtitīrtham bhārabhūtitīrthe bhārabhūtitīrthāni
Vocativebhārabhūtitīrtha bhārabhūtitīrthe bhārabhūtitīrthāni
Accusativebhārabhūtitīrtham bhārabhūtitīrthe bhārabhūtitīrthāni
Instrumentalbhārabhūtitīrthena bhārabhūtitīrthābhyām bhārabhūtitīrthaiḥ
Dativebhārabhūtitīrthāya bhārabhūtitīrthābhyām bhārabhūtitīrthebhyaḥ
Ablativebhārabhūtitīrthāt bhārabhūtitīrthābhyām bhārabhūtitīrthebhyaḥ
Genitivebhārabhūtitīrthasya bhārabhūtitīrthayoḥ bhārabhūtitīrthānām
Locativebhārabhūtitīrthe bhārabhūtitīrthayoḥ bhārabhūtitīrtheṣu

Compound bhārabhūtitīrtha -

Adverb -bhārabhūtitīrtham -bhārabhūtitīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria