Declension table of ?bhārabhārin

Deva

NeuterSingularDualPlural
Nominativebhārabhāri bhārabhāriṇī bhārabhārīṇi
Vocativebhārabhārin bhārabhāri bhārabhāriṇī bhārabhārīṇi
Accusativebhārabhāri bhārabhāriṇī bhārabhārīṇi
Instrumentalbhārabhāriṇā bhārabhāribhyām bhārabhāribhiḥ
Dativebhārabhāriṇe bhārabhāribhyām bhārabhāribhyaḥ
Ablativebhārabhāriṇaḥ bhārabhāribhyām bhārabhāribhyaḥ
Genitivebhārabhāriṇaḥ bhārabhāriṇoḥ bhārabhāriṇām
Locativebhārabhāriṇi bhārabhāriṇoḥ bhārabhāriṣu

Compound bhārabhāri -

Adverb -bhārabhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria