Declension table of ?bhārabhāriṇī

Deva

FeminineSingularDualPlural
Nominativebhārabhāriṇī bhārabhāriṇyau bhārabhāriṇyaḥ
Vocativebhārabhāriṇi bhārabhāriṇyau bhārabhāriṇyaḥ
Accusativebhārabhāriṇīm bhārabhāriṇyau bhārabhāriṇīḥ
Instrumentalbhārabhāriṇyā bhārabhāriṇībhyām bhārabhāriṇībhiḥ
Dativebhārabhāriṇyai bhārabhāriṇībhyām bhārabhāriṇībhyaḥ
Ablativebhārabhāriṇyāḥ bhārabhāriṇībhyām bhārabhāriṇībhyaḥ
Genitivebhārabhāriṇyāḥ bhārabhāriṇyoḥ bhārabhāriṇīnām
Locativebhārabhāriṇyām bhārabhāriṇyoḥ bhārabhāriṇīṣu

Compound bhārabhāriṇi - bhārabhāriṇī -

Adverb -bhārabhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria