Declension table of ?bhārāvataraṇa

Deva

NeuterSingularDualPlural
Nominativebhārāvataraṇam bhārāvataraṇe bhārāvataraṇāni
Vocativebhārāvataraṇa bhārāvataraṇe bhārāvataraṇāni
Accusativebhārāvataraṇam bhārāvataraṇe bhārāvataraṇāni
Instrumentalbhārāvataraṇena bhārāvataraṇābhyām bhārāvataraṇaiḥ
Dativebhārāvataraṇāya bhārāvataraṇābhyām bhārāvataraṇebhyaḥ
Ablativebhārāvataraṇāt bhārāvataraṇābhyām bhārāvataraṇebhyaḥ
Genitivebhārāvataraṇasya bhārāvataraṇayoḥ bhārāvataraṇānām
Locativebhārāvataraṇe bhārāvataraṇayoḥ bhārāvataraṇeṣu

Compound bhārāvataraṇa -

Adverb -bhārāvataraṇam -bhārāvataraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria