Declension table of ?bhārāvatāraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhārāvatāraṇam | bhārāvatāraṇe | bhārāvatāraṇāni |
Vocative | bhārāvatāraṇa | bhārāvatāraṇe | bhārāvatāraṇāni |
Accusative | bhārāvatāraṇam | bhārāvatāraṇe | bhārāvatāraṇāni |
Instrumental | bhārāvatāraṇena | bhārāvatāraṇābhyām | bhārāvatāraṇaiḥ |
Dative | bhārāvatāraṇāya | bhārāvatāraṇābhyām | bhārāvatāraṇebhyaḥ |
Ablative | bhārāvatāraṇāt | bhārāvatāraṇābhyām | bhārāvatāraṇebhyaḥ |
Genitive | bhārāvatāraṇasya | bhārāvatāraṇayoḥ | bhārāvatāraṇānām |
Locative | bhārāvatāraṇe | bhārāvatāraṇayoḥ | bhārāvatāraṇeṣu |