Declension table of ?bhārāvatāraṇa

Deva

NeuterSingularDualPlural
Nominativebhārāvatāraṇam bhārāvatāraṇe bhārāvatāraṇāni
Vocativebhārāvatāraṇa bhārāvatāraṇe bhārāvatāraṇāni
Accusativebhārāvatāraṇam bhārāvatāraṇe bhārāvatāraṇāni
Instrumentalbhārāvatāraṇena bhārāvatāraṇābhyām bhārāvatāraṇaiḥ
Dativebhārāvatāraṇāya bhārāvatāraṇābhyām bhārāvatāraṇebhyaḥ
Ablativebhārāvatāraṇāt bhārāvatāraṇābhyām bhārāvatāraṇebhyaḥ
Genitivebhārāvatāraṇasya bhārāvatāraṇayoḥ bhārāvatāraṇānām
Locativebhārāvatāraṇe bhārāvatāraṇayoḥ bhārāvatāraṇeṣu

Compound bhārāvatāraṇa -

Adverb -bhārāvatāraṇam -bhārāvatāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria