Declension table of ?bhārākrāntā

Deva

FeminineSingularDualPlural
Nominativebhārākrāntā bhārākrānte bhārākrāntāḥ
Vocativebhārākrānte bhārākrānte bhārākrāntāḥ
Accusativebhārākrāntām bhārākrānte bhārākrāntāḥ
Instrumentalbhārākrāntayā bhārākrāntābhyām bhārākrāntābhiḥ
Dativebhārākrāntāyai bhārākrāntābhyām bhārākrāntābhyaḥ
Ablativebhārākrāntāyāḥ bhārākrāntābhyām bhārākrāntābhyaḥ
Genitivebhārākrāntāyāḥ bhārākrāntayoḥ bhārākrāntānām
Locativebhārākrāntāyām bhārākrāntayoḥ bhārākrāntāsu

Adverb -bhārākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria