Declension table of ?bhārākrānta

Deva

NeuterSingularDualPlural
Nominativebhārākrāntam bhārākrānte bhārākrāntāni
Vocativebhārākrānta bhārākrānte bhārākrāntāni
Accusativebhārākrāntam bhārākrānte bhārākrāntāni
Instrumentalbhārākrāntena bhārākrāntābhyām bhārākrāntaiḥ
Dativebhārākrāntāya bhārākrāntābhyām bhārākrāntebhyaḥ
Ablativebhārākrāntāt bhārākrāntābhyām bhārākrāntebhyaḥ
Genitivebhārākrāntasya bhārākrāntayoḥ bhārākrāntānām
Locativebhārākrānte bhārākrāntayoḥ bhārākrānteṣu

Compound bhārākrānta -

Adverb -bhārākrāntam -bhārākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria