Declension table of bhāraṇḍī

Deva

FeminineSingularDualPlural
Nominativebhāraṇḍī bhāraṇḍyau bhāraṇḍyaḥ
Vocativebhāraṇḍi bhāraṇḍyau bhāraṇḍyaḥ
Accusativebhāraṇḍīm bhāraṇḍyau bhāraṇḍīḥ
Instrumentalbhāraṇḍyā bhāraṇḍībhyām bhāraṇḍībhiḥ
Dativebhāraṇḍyai bhāraṇḍībhyām bhāraṇḍībhyaḥ
Ablativebhāraṇḍyāḥ bhāraṇḍībhyām bhāraṇḍībhyaḥ
Genitivebhāraṇḍyāḥ bhāraṇḍyoḥ bhāraṇḍīnām
Locativebhāraṇḍyām bhāraṇḍyoḥ bhāraṇḍīṣu

Compound bhāraṇḍi - bhāraṇḍī -

Adverb -bhāraṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria