Declension table of ?bhāraḍasāman

Deva

NeuterSingularDualPlural
Nominativebhāraḍasāma bhāraḍasāmnī bhāraḍasāmāni
Vocativebhāraḍasāman bhāraḍasāma bhāraḍasāmnī bhāraḍasāmāni
Accusativebhāraḍasāma bhāraḍasāmnī bhāraḍasāmāni
Instrumentalbhāraḍasāmnā bhāraḍasāmabhyām bhāraḍasāmabhiḥ
Dativebhāraḍasāmne bhāraḍasāmabhyām bhāraḍasāmabhyaḥ
Ablativebhāraḍasāmnaḥ bhāraḍasāmabhyām bhāraḍasāmabhyaḥ
Genitivebhāraḍasāmnaḥ bhāraḍasāmnoḥ bhāraḍasāmnām
Locativebhāraḍasāmni bhāraḍasāmani bhāraḍasāmnoḥ bhāraḍasāmasu

Compound bhāraḍasāma -

Adverb -bhāraḍasāma -bhāraḍasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria