Declension table of ?bhānuvana

Deva

NeuterSingularDualPlural
Nominativebhānuvanam bhānuvane bhānuvanāni
Vocativebhānuvana bhānuvane bhānuvanāni
Accusativebhānuvanam bhānuvane bhānuvanāni
Instrumentalbhānuvanena bhānuvanābhyām bhānuvanaiḥ
Dativebhānuvanāya bhānuvanābhyām bhānuvanebhyaḥ
Ablativebhānuvanāt bhānuvanābhyām bhānuvanebhyaḥ
Genitivebhānuvanasya bhānuvanayoḥ bhānuvanānām
Locativebhānuvane bhānuvanayoḥ bhānuvaneṣu

Compound bhānuvana -

Adverb -bhānuvanam -bhānuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria