Declension table of ?bhānusena

Deva

MasculineSingularDualPlural
Nominativebhānusenaḥ bhānusenau bhānusenāḥ
Vocativebhānusena bhānusenau bhānusenāḥ
Accusativebhānusenam bhānusenau bhānusenān
Instrumentalbhānusenena bhānusenābhyām bhānusenaiḥ bhānusenebhiḥ
Dativebhānusenāya bhānusenābhyām bhānusenebhyaḥ
Ablativebhānusenāt bhānusenābhyām bhānusenebhyaḥ
Genitivebhānusenasya bhānusenayoḥ bhānusenānām
Locativebhānusene bhānusenayoḥ bhānuseneṣu

Compound bhānusena -

Adverb -bhānusenam -bhānusenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria