Declension table of ?bhānuprabandha

Deva

MasculineSingularDualPlural
Nominativebhānuprabandhaḥ bhānuprabandhau bhānuprabandhāḥ
Vocativebhānuprabandha bhānuprabandhau bhānuprabandhāḥ
Accusativebhānuprabandham bhānuprabandhau bhānuprabandhān
Instrumentalbhānuprabandhena bhānuprabandhābhyām bhānuprabandhaiḥ bhānuprabandhebhiḥ
Dativebhānuprabandhāya bhānuprabandhābhyām bhānuprabandhebhyaḥ
Ablativebhānuprabandhāt bhānuprabandhābhyām bhānuprabandhebhyaḥ
Genitivebhānuprabandhasya bhānuprabandhayoḥ bhānuprabandhānām
Locativebhānuprabandhe bhānuprabandhayoḥ bhānuprabandheṣu

Compound bhānuprabandha -

Adverb -bhānuprabandham -bhānuprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria