Declension table of ?bhānumataśilpaśāstra

Deva

NeuterSingularDualPlural
Nominativebhānumataśilpaśāstram bhānumataśilpaśāstre bhānumataśilpaśāstrāṇi
Vocativebhānumataśilpaśāstra bhānumataśilpaśāstre bhānumataśilpaśāstrāṇi
Accusativebhānumataśilpaśāstram bhānumataśilpaśāstre bhānumataśilpaśāstrāṇi
Instrumentalbhānumataśilpaśāstreṇa bhānumataśilpaśāstrābhyām bhānumataśilpaśāstraiḥ
Dativebhānumataśilpaśāstrāya bhānumataśilpaśāstrābhyām bhānumataśilpaśāstrebhyaḥ
Ablativebhānumataśilpaśāstrāt bhānumataśilpaśāstrābhyām bhānumataśilpaśāstrebhyaḥ
Genitivebhānumataśilpaśāstrasya bhānumataśilpaśāstrayoḥ bhānumataśilpaśāstrāṇām
Locativebhānumataśilpaśāstre bhānumataśilpaśāstrayoḥ bhānumataśilpaśāstreṣu

Compound bhānumataśilpaśāstra -

Adverb -bhānumataśilpaśāstram -bhānumataśilpaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria