Declension table of ?bhānumatā

Deva

FeminineSingularDualPlural
Nominativebhānumatā bhānumate bhānumatāḥ
Vocativebhānumate bhānumate bhānumatāḥ
Accusativebhānumatām bhānumate bhānumatāḥ
Instrumentalbhānumatayā bhānumatābhyām bhānumatābhiḥ
Dativebhānumatāyai bhānumatābhyām bhānumatābhyaḥ
Ablativebhānumatāyāḥ bhānumatābhyām bhānumatābhyaḥ
Genitivebhānumatāyāḥ bhānumatayoḥ bhānumatānām
Locativebhānumatāyām bhānumatayoḥ bhānumatāsu

Adverb -bhānumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria