Declension table of ?bhānukesara

Deva

MasculineSingularDualPlural
Nominativebhānukesaraḥ bhānukesarau bhānukesarāḥ
Vocativebhānukesara bhānukesarau bhānukesarāḥ
Accusativebhānukesaram bhānukesarau bhānukesarān
Instrumentalbhānukesareṇa bhānukesarābhyām bhānukesaraiḥ bhānukesarebhiḥ
Dativebhānukesarāya bhānukesarābhyām bhānukesarebhyaḥ
Ablativebhānukesarāt bhānukesarābhyām bhānukesarebhyaḥ
Genitivebhānukesarasya bhānukesarayoḥ bhānukesarāṇām
Locativebhānukesare bhānukesarayoḥ bhānukesareṣu

Compound bhānukesara -

Adverb -bhānukesaram -bhānukesarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria